proceedings Higher eduation today

APPROACH   OF   NEW   STRATEGIES  IN  ASSESSMENT   OF LEANING  IN  HIGHER  EDUCATION _ P.Sreevani

APPROACH   OF   NEW   STRATEGIES  IN  ASSESSMENT   OF LEANING  IN  HIGHER  EDUCATION P.Sreevani Head of the Department of  Botany,  Dr.V.S.Krishna Govt. Degree  & PG College (A), Visakhapatnam, Andhra Pradesh. Ph:9908369522, Email: [email protected] Education aims at making and preparing student to capable of becoming responsible, feeling accountability, productive and useful members of […]

नारी शिक्षायाः महत्त्वम् IMPORTANCE OF WOMEN EDUCATION -Dr. K.V.R.B. VARA LAKSHMI

नारी शिक्षायाः महत्त्वम् IMPORTANCE OF WOMEN EDUCATION Dr. K.V.R.B. VARA LAKSHMI HOD OF SANSKRIT SRI YN COLLEGE, NARSAPUR Mobile :9393392619 [email protected] ABSTRACT शिक्षा शब्दस्य अभ्यासः विशेषव्यक्तिः इच्छाविशेषः तथा सहनशक्तेरिच्छा अर्थात् सुखदुःखप्रियाप्रियात्तर्द्वन्द्वेषु विचारपूर्वकं सहनशक्तेः प्रदर्शनम् इत्यर्थः लभ्यते। मानवाः विद्यया विनयसम्पन्नः, युक्तायुक्तविचक्षणाः, सहनस्वभावशीलः भवेयुः। शिक्षा नवसमाजनिर्माणस्य मानवव्यक्तित्वस्य हेतुर्भवति। समाजं नाम विविधव्यक्तीनां समूह […]

CLOSE
CLOSE